राहु स्तोत्र

अस्य श्रीराहुस्तोत्रस्य वामदेव ऋषिः । गायत्री छन्दः । राहुर्देवता । राहुप्रीत्यर्थं जपे विनियोगः ॥

राहुर्दानव मन्त्री च सिंहिकाचित्तनन्दनः । 
अर्धकायः सदाक्रोधी चन्द्रादित्यविमर्दनः ॥ १ ॥ 

रौद्रो रुद्रप्रियो दैत्यः स्वर्भानुर्भानुमीतिदः । 
ग्रहराजः सुधापायी राकातिथ्यभिलाषुकः ॥ २ ॥ 

कालदृष्टिः कालरुपः श्रीकष्ठह्रदयाश्रयः । 
विधुंतुदः सैंहिकेयो घोररुपो महाबलः ॥ ३ ॥ 

ग्रहपीडाकरो द्रंष्टी रक्तनेत्रो महोदरः । 
पञ्चविंशति नामानि स्मृत्वा राहुं सदा नरः ॥ ४ ॥ 

यः पठेन्महती पीडा तस्य नश्यति केवलम् । 
विरोग्यं पुत्रमतुलां श्रियं धान्यं पशूंस्तथा ॥ ५ ॥ 

ददाति राहुस्तस्मै यः पठते स्तोत्रमुत्तमम् । 
सततं पठते यस्तु जीवेद्वर्षशतं नरः ॥ ६ ॥ 

॥  इति श्रीस्कन्दपुराणे राहुस्तोत्रं संपूर्णम् ॥